Datta mala mantra english pdf

Collection of Spiritual and Devotional Literature in Various Indian Languages Collection of Spiritual and Devotional Literature in Various Indian Languages View this in: This document is in romanized sanskrit according to IAST standard.

Sri Dattatreya Stotram

jaṭādharaṃ pāṇḍurāṅgaṃ śūlahastaṃ kṛpānidhim ।
sarvarōgaharaṃ dēvaṃ dattātrēyamahaṃ bhajē ॥ 1 ॥

asya śrīdattātrēyastōtramantrasya bhagavānnāradṛṣiḥ । anuṣṭup Chandaḥ । śrīdattaḥ paramātmā dēvatā । śrīdattātrēya prītyarthē japē viniyōgaḥ ॥

nārada uvācha ।
jagadutpattikartrē cha sthitisaṃhārahētavē ।
bhavapāśavimuktāya dattātrēya namō'stu tē ॥ 1 ॥

jarājanmavināśāya dēhaśuddhikarāya cha ।
digambara dayāmūrtē dattātrēya namō'stu tē ॥ 2 ॥

karpūrakāntidēhāya brahmamūrtidharāya cha ।
vēdaśāstraparijñāya dattātrēya namō'stu tē ॥ 3 ॥

hrasvadīrghakṛśasthūlanāmagōtravivarjita ।
pañchabhūtaikadīptāya dattātrēya namō'stu tē ॥ 4 ॥

yajñabhōktē cha yajñāya yajñarūpadharāya cha ।
yajñapriyāya siddhāya dattātrēya namō'stu tē ॥ 5 ॥

ādau brahmā harirmadhyē hyantē dēvassadāśivaḥ ।
mūrtitrayasvarūpāya dattātrēya namō'stu tē ॥ 6 ॥

bhōgālayāya bhōgāya yōgayōgyāya dhāriṇē ।
jitēndriya jitajñāya dattātrēya namō'stu tē ॥ 7 ॥

digambarāya divyāya divyarūpadharāya cha ।
sadōditaparabrahma dattātrēya namō'stu tē ॥ 8 ॥

jambūdvīpē mahākṣētrē mātāpuranivāsinē ।
jayamāna satāṃ dēva dattātrēya namō'stu tē ॥ 9 ॥

bhikṣāṭanaṃ gṛhē grāmē pātraṃ hēmamayaṃ karē ।
nānāsvādamayī bhikṣā dattātrēya namō'stu tē ॥ 10 ॥

brahmajñānamayī mudrā vastrē chākāśabhūtalē ।
prajñānaghanabōdhāya dattātrēya namō'stu tē ॥ 11 ॥

avadhūta sadānanda parabrahmasvarūpiṇē ।
vidēhadēharūpāya dattātrēya namō'stu tē ॥ 12 ॥

satyarūpa sadāchāra satyadharmaparāyaṇa ।
satyāśrayaparōkṣāya dattātrēya namō'stu tē ॥ 13 ॥

śūlahastagadāpāṇē vanamālāsukandhara ।
yajñasūtradhara brahman dattātrēya namō'stu tē ॥ 14 ॥

kṣarākṣarasvarūpāya parātparatarāya cha ।
dattamuktiparastōtra dattātrēya namō'stu tē ॥ 15 ॥

datta vidyāḍhya lakṣmīśa datta svātmasvarūpiṇē ।
guṇanirguṇarūpāya dattātrēya namō'stu tē ॥ 16 ॥

śatrunāśakaraṃ stōtraṃ jñānavijñānadāyakam ।
sarvapāpaṃ śamaṃ yāti dattātrēya namō'stu tē ॥ 17 ॥

idaṃ stōtraṃ mahaddivyaṃ dattapratyakṣakārakam ।
dattātrēyaprasādāchcha nāradēna prakīrtitam ॥ 18 ॥

iti śrīnāradapurāṇē nāradavirachitaṃ śrī dattātrēya stōtram ।

Browse Related Categories: